Cittaviśuddhiprakaraṇa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चित्तविशुद्धिप्रकरण

Cittaviśuddhiprakaraṇa


[anādinidhanaṃ śāntaṃ bhāvābhāvavivarjitam|

nirvikalpaṃ nirālambamanavasthitamadvayam||1||



adṛṣṭāntamanākhyānamacintyamanidarśanam|

anāśrayāpratiṣṭhānaṃ nirvikāramasaṃskṛtam||2||



sarveṣāmāśrayaṃ buddhaṃ karuṇāmayavigraham|

nānādhimuktasattvānāṃ nānopāyapradarśakam||3||



mahārāgaṃ namaskṛtya padmanarteśvaraṃ prabhum|

iha stokaṃ pravakṣyāmi svacittapratyavekṣaṇāt||4||



yogācārasya nayataḥ sarvameva suniścitam|

tatsarvamiha vaktavyaṃ tasmādevatsamācaret||5||]



yena yena hi bandhyante jantavo raudrakarmaṇā|

sopāyena tu tenaiva mucyante bhavabandhanāt||6||



[viśuddhereva sattvasya viśuddhaṃ jāyate phalam]|

mahāyāne suvispaṣṭamuktametatsuvistaram||7||



dharmapudgalanairātmyaṃ cittamātraṃ jagau muniḥ|

tato'pi sarvamutpannamāgamātyanukūlakam||8||



bhāvagrāhagrahāveśagṛhītānpraticoditaḥ|

āgame'pi hi suvyakto vistaraḥ karuṇātmanā||9||



manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ|

manasā hi prasannena bhāṣate vā karoti vā||10||



svapitā bhikṣuṇā vṛddhaḥ śīghraṃ gaccheti preritaḥ|

patanācca mṛte tasminnānantaryeṇa yujyate||11||



sumlānenārhatādioṣṭo maṅgalaṃ paripīḍaya|

upasthāyakabhikṣuḥ sa mṛte tasminna doṣabhāk||12||



andhasaṃjñayā nāndhāṃstu mārayandoṣamaśrute|

ityuktaṃ vinaye vyaktaṃ na doṣo'duṣṭacetasām||13||



na stūpakhanane doṣastatsaṃskāradhiyā yataḥ|

kevalaṃ puṇyarāśiḥ syādupānantaryakāraṇāt||14||



upānadyugalaṃ dattvā munermūrdhni śubhāśayāt|

apanīya tathā cāndho rājyaṃ phalamavāpnutaḥ||15||



tasmādāśayamūlā hi pāpapuṇyavyavasthitiḥ|

ityuktamāgame yasmānnāpattiḥ śubhacetasām||16||



svādhidaivatayogātmā jagadarthakvatodyamaḥ|

bhuñjāno viṣayān yogī mucyate na ca lipyate||17||



yathaiva viṣatattvajño viṣamālokya bhakṣayan|

kevalaṃ muhyate nāsau rogamuktaśca jāyate||18||



māyāmarīcigandharvanagarasvaprasannibham|

jagatsarvaṃ samālokya kiṃ kathaṃ kena bhujyate||19||



bālā rajyanti rūpeṣu vairāgyaṃ yānti madhyamāḥ|

svabhāvajñā vimucyante rūpasyottamabuddhayaḥ||20||



vicintya samayaṃ sarvaṃ devatāpūjanāvidhim|

śuddhamālokya niḥśaṅkaṃ bhoktavyaṃ mantracoditam||21||



śodhyaṃ bodhyaṃ tathā dīpyamakṣaratrayayogataḥ|

aṅguṣṭhānāmikāgrābhyāṃ prīṇayecca tathāgatān||22||



yatsatyamiti bālānāṃ tanmithyā khalu yoginām|

gacchannantamanenaiva na baddho na ca mucyate||23||



saṃsāraṃ caiva nirvāṇaṃ manyante'tattvadarśinaḥ|

na saṃsāraṃ na nirvāṇaṃ manyante'tattvadarśinaḥ||24||



vikalpo hi mahāgrāhaḥ saṃsārodadhipātakaḥ|

avikalpā mahātmāno mucyante bhavabandhanāt||25||



śaṅkāviṣeṇa bādhyante viṣeṇeva pṛthagjanāḥ|

tāmevotkhātya nirmūlaṃ vicaretkaruṇātmakaḥ||26||



yathaiva sphaṭikaḥ svacchaḥ pararāgeṇa rajyate|

tathaiva cittaratnaṃ tu kalpanārāgarañjitam||27||



prakṛtyā kalpanārāgairviviktaṃ cittaratnakam|

ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam||28||



tattadyatnena kartavyaṃ yadyadbālairvigarhitam|

svādhidaivatayogena cittanirmalakāraṇāt||29||



rāgāgniviṣasaṃmugdhā yogināṃ śubhacetasā|

kāmitāḥ khalu kāminyaḥ kāmamokṣaphalāvahāḥ||30||



yathā svagarūḍaṃ dhyātvā viṣamākṛṣya saṃpiban|

karoti nirviṣaṃ sādhyaṃ na viṣeṇābhibhūyate||31||



dvādaśayojanavyāsaṃ cakraṃ vai śirasi bhramat|

bodhicittaṃ samutpādya apanītamiti śrutiḥ||32||



bodhicittaṃ samutpādya sambodhau kṛtacetasā|

tatrāsti yanna kartavyaṃ jagadudvaraṇāśayā||33||



ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam|

jagadbhāvena sampaśyanna baddho na ca mucyate||34||



vicintya vidhivadyogī devatāguṇavistaram|

rajyate rāgacittena rāgabhogeṇa mucyate||35||



kiṃ kurmaḥ kutra vai labhyā vicitrā bhāvaśaktayaḥ|

viṣākrānto yathā kaścidviṣeṇaiva tu nirviṣaḥ||36||



karṇājjalaṃ jalenaiva kaṇṭakenaiva kaṇṭakam|

rāgeṇaiva tathārāgamudvaranti maṇīṣiṇaḥ||37||



yathaiva rajako vastraṃ malenaiva tu nirmalam|

kuryādvijñastathātmānaṃ malenaiva tu nirmalam||38||



yathā bhavati saṃśuddho rajonirghṛṣṭadarpaṇaḥ|

sevitastu tathā vijñairdoṣo doṣavināśanaḥ||39||



lohapiṇḍo jale kṣipto majjatyeva tu kevalam|

pātrīkṛto sa evāndhaṃ tārayettarati svayam||40||



tavdatpātrīkṛtaṃ cittaṃ prajñopāyavidhānataḥ|

bhuñjāno mucyate kāmo mocayatyaparānapi||41||



durvijñaiḥ sevitaḥ kāmaḥ kāmo bhavati bandhanam|

sa eva sevito vijñaiḥ kāmo mokṣaprasādhakaḥ||42||



prasiddhaṃ sakale loke kṣīraṃ viṣavināśanam|

tadeva phaṇibhiḥ pītaṃ sutarāṃ viṣavardhanam||43||



jale kṣīraṃ yathāviṣṭaṃ haṃso pibati paṇḍitaḥ|

saviṣān viṣāyāṃstadvad bhuktvā muktaśca paṇḍitaḥ||44||



yathaiva vidhivadbhuktaṃ viṣamapyamṛtāyate|

durbhuktaṃ ghṛtapūrādi bālānāntu viṣāyate||45||



idameva hi yaccittaṃ śodhitaṃ hetubhiḥ śubhaiḥ|

nirvikalpaṃ nirālambaṃ bhāti prakṛtinirmalam||46||



yathā vahniḥ kṛśopyeṣa tailavartyādisaṃskṛtaḥ|

dīpo nirmalaniṣkampaḥ sthirastimiranāśanaḥ||47||



vaṭabījaṃ yathā sūkṣmaṃ sahakārasamanvitam|

śākhāmūlaphalopetaṃ mahāvṛkṣavidhāyakam||48||



haridrācūrṇasaṃyogādvarṇāntaramiti smṛtam|

prajñopāyasamāyogāddharmadhātuṃ tathā viduḥ||49||



ghṛtaṃ ca madhusaṃyuktaṃ samāṃśaṃ viṣatāṃ vrajet|

tadeva vidhivadbhuiktamutkṛṣṭaṃ tu rasāyanam||50||



rasaghṛṣṭaṃ yathā tāmraṃ nirdoṣaṃ kāñcanaṃ bhavet|

jñānaśuddhyā tathā kleśāḥ samyak kalyāṇakārakāḥ||51||



hīnayānābhirūḍhānāṃ mṛtyuśaṅkā pade pade|

saṃgrāmajayacittastu dūra eva vyavasthitaḥ||52||



mahāyānābhirūḍhastu karuṇādharmavarmitaḥ|

prajñātantudhanurbāṇo jagaduḍvaraṇāśayaḥ||53||



mahāsattvo mahopāyaḥ sthirabudviratandritaḥ|

jitvā dustarasaṅgrāmaṃ tārayedaparānapi||54||



paśavo'pi hi kliśyante svārthamātraparāyaṇāḥ|

jagadarthavidhātāro dhanyāste viralā janāḥ||55||



śītavātādiduḥkhāni sahante svārthalampaṭāḥ|

jagadarthapravṛttāste na sahante kathaṃ nu te||56||



nārakāṇyapi duḥkhāni soḍhavyāni kṛpālubhiḥ|

śītavātādiduḥkhāni kastānyapi vicārayet||57||



na kaṣṭakalpanāṃ kuryānnopavāsena ca kriyām|

snānaṃ śaucaṃ na caivātra grāmadharmaṃ vivarjayet||58||



nakhadantāsthimajjānaḥ pituḥ śukravikārajāḥ|

māṃsaśoṇitakeśādi mātṛśoṇitasambhavam||59||



itthamaśucisambhūtaḥ piṇḍo yo'śucipūritaḥ|

kathaṃ saṃstādṛśaḥ kāyo gaṅgāsnānena śudhyati||60||



na hyaśucirghaṭastoyaiḥ kṣālito'pi punaḥ punaḥ|

tadvadaśucisampūrṇaḥ piṇḍo'pi na viśudhyati||61||



pratarannapi gaṅgāyāṃ naiva śvā śuddhimarhati|

taddadvarmadhiyāṃ puṃsāṃ tīrthasnānaṃ tu niṣphalam||62||



dharmo yadi bhavetsnānātkaivartānāṃ kṛtārthatā|

naktandivaṃ jalasthānāṃ matsyādīnāṃ tu kā kathā||63||



pāpakṣayo'pi snānena naiva syāditi niścayaḥ|

yato rāgādivṛddhistu dṛśyate tīrthasevinām||64||



rāgo dveṣaśca mohaśca īrṣyā tṛṣṇā ca sarvadā|

pāpānāṃ mūlamākhyātaṃ naiṣāṃ snānena śodhanam||65||



ātmātmīyagrahādete sambhavantīha janminaḥ|

avidyāhetukaḥ so'pi sāvidyā bhrāntiriṣyate||66||



raupyabuddhiryathā śuktau śuktidṛṣṭau nivartate|

nairātmyadarśanātsāpi nirmūlamavasīdati||67||



sarpabuddhiryathā rajjau rajjudṛṣṭau nivartate|

sarpabuddhiḥ punastatra naiva syādiha janmani||68||



sattvabuddhistathātrāpi vajrajñānānnivartate|

na bhāvaḥ sambhavettatra dagdhabīja ivāṅkuraḥ||69||



nairātmyaśucisaṅgātaḥ piṇḍaḥ prakṛtinirmalaḥ|

tasya santāpane dharmaḥ kaṣṭaṃ bālairvikalpitaḥ||70||



candrodayavyayañjāpi apekṣya tithikalpanā|

sūryodayavyayenāpi divārātrivyavasthitiḥ||71||



pūrvādivyavahāro'pi kalpanāpekṣayā kṛtaḥ|

grahanakṣatrarāśyādi sarvalokairvikalpitam||72||



śītoṣṇavarṣaṇāpekṣā tathaiva ṛtukalpanā|

svakarmaphalabhogo'yaṃ śubhāśubhagrahoditaḥ||73||



avidyākardamāliptaṃ cittacintāmaṇiṃ pumān|

pravṛttaḥ kṣālituṃ vidvān ko'vidyāṃ vṛṃhayetpunaḥ||74||



na grahatithinakṣatradeśakālādyapekṣaṇam|

viharennirvikalpastu nirnimittamaśaṅkitaḥ||75||



yadyadindriyamārgatvaṃ yāyāttattatsvabhāvataḥ|

susamāhitayogena sarvaṃ buddhamayaṃ vadet||76||



cakṣurvairocano buddhaḥ śravaṇaṃ vajrasūryakaḥ|

ghrāṇaṃ ca paramāśvastu padmanarteśvaro mukham||77||



kāyaḥ śrīheruko rājā vajrasattvaśca mānasam|

evaṃ samyak sadā yogī vicaretkaruṇātmakaḥ||78||



siddhāntī nirvikalpo'sau sthirakalpastu dhīdhanaḥ|

yatheṣṭaceṣṭāvyāpāraḥ sarvabhuk sarvakṛttathā||79||



sarvakāmakriyākārī yathārucitaceṣṭitaḥ|

utthito vā niṣaṇo vā caṅkramanvā svapaṃstathā||80||



amaṇḍalapraviṣṭo vā sarvāvaraṇavānapi|

svādhidaivatayogātmā mandapuṇyo'pi sidhyati||81||



anena sarvasauritvaṃ sarvabuddhatvameva vā|

janmanīhaiva tattvajñaḥ samprāpnoti na saṃśayaḥ||82||



yathā prākṛtalokena yogiloko na bādhyate|

bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ||83||



mahāprajñāmahopāyamahākṛpādhimokṣataḥ|

mahāyānasamuddiṣṭaṃ mahāsattvasya gocaram||84||



yatkalpānāmasaṃkhyeyairna prāptaṃ bahubhirmatam|

janmanyatraiva buddhatvaṃ prāpyate nātra saṃśayaḥ||85||



mahāyānasya māhātmyaṃ puṇyajñānena sambhṛtam|

sarvajñatvaṃ padaṃ ramyaṃ sadyo janmani labhyate||86||



āgamaśruticintā tu mahāyāne na gṛhyate|

āśayānuśayābhedād yānābhedaḥ prakāśyate||87||



anya evādhimokṣo'yaṃ tathānyā bodhicārikā|

anyā cittaviśuddhiśca phalamandhadihocyate||88||



samīpe nirmalādarśe rūpaṃ nirmalacakṣuṣaḥ|

yathā bhāti suvispaṣṭaṃ svacchaprakṛtinirmalam||89||



vidhūtakalpanājālaviṣpraṣṭaśuddhacetasāṃ|

yogināñca tathā jñānaṃ prajñānirmaladarpaṇaiḥ||90||



sūryakāntisamāśliṣṭasūryakāntamaṇau yathā|

sahasā prajvalatyagniḥ samathaḥ svārthasādhane||91||



apāstakalpanājālaṃ sūryakāntanibhaṃ manaḥ|

prajñāsūryāṃ śusaṃśliṣṭaṃ tadvajjvalati yoginām||92||



kāṣṭhadvayanigharṣeṇa yathā jvalati pāvakaḥ|

ādimadhyāntasaṃśuddhaḥ sarvavastuprakāśakaḥ|

prajñopāyasamāyogādyogijñānaṃ tathā viduḥ||93||



yathaivaikaḥ pradīpo'yaṃ varttyantarasamāśritaḥ|

yathāsvārthaṃ yathāsthānaṃ karotyuccaiḥ prakāśanam||94||



sphuraṇānantamūrtistu prajñopāyavibhāvanaiḥ|

nānādhimuktasattvānāṃ yathākṛtyamanuṣṭhayet||95||



vidhi jñohi yathā kaścitkṣīrādamṛtamuddharet|

nirdoṣaṃ śītalaṃ hṛdyaṃ sarvavyādhivināśanam||96||



prajñākṣīramahopāyādvidhivanmathanotthitaḥ|

viśuddhadharmadhātuḥ sa sukhāsukhavināśanaḥ||97||



yathā latā samudbhūtā phalapuṣpasamanvitā|

tathaikakṣaṇasambodhiḥ sambhāradvayasaṃyutā||98||



[vaśadveṣagatistambha] varṣaṇākarṣaṇādikam|

madyamāṃsarato yogī kurvannāpyupalipyate||99||



[hastakaṅkaṇabimbāya ki] mādarśaḥ samīkṣyate|

mahāyāne yato'dyāpi mantrasāmarthyadarśanam||100||



mātṛduhitṛsambandha [stattvato'tra na kalpyate|

bhagnāyodhūpavarttīva] jagadāha tathāgataḥ||101||



pañcabhūtātmakaṃ śukraṃ śoṇitañcāpi tādṛśam|

tanmayaḥ khalu piṇḍo'yaṃ ko vipraḥ kaśca vāntyajaḥ||102||



[pañcaskandhātmakaṃ sarvaṃ] śarīraṃ khalu bhikṣavaḥ|

anityaṃ duḥkhaśūnyañca na jātirna ca jātimān||103||



kaivarttīgarbhambhūtaḥ kaściñcā [ṇḍālajātimān |

tapasā brāhmaṇo jātastasmājjātirakāraṇam||104||



svasāraṃ mātaraṃ śvaśrūṃ svaputrīṃ bhāgineyikām|

brāhmaṇīṃ kṣatriyāṃ vaiśyāṃ vidhijñānena śūdrikām]||105||



ekāṅgavikalāṃ hīnāṃ garhītāmantyajāmapi|

yoṣitaṃ pūjayennityaṃ jñānavajraprabhāvanaiḥ||106||



[sarvadā smitavakreṇa mantravistṛtacakṣuṣā|

sambodhau cittamutpādya svādhidaivatabhāvataḥ||107||



paśyeddṛśyaṃ kṣaṇaṃ kiñcicchotavyaṃ śṛṇuyāttathā|

satyāsatyaviyuktaṃ tu vadedvākyamatandritaḥ]||108||



snānābhyañjanavastrādikhānapānādiyantataḥ|

svādhidaivatayogena cintayetpūjanāvidhim||109||



[gītaṃ vādyaṃ tathā nṛtyaṃ sopāyena vratī bhajet|

akurvanniha bhāveṣu sarveṣvabhiniveśanam||110||



svātmabhāvaprahāṇena tāpayenna tapasyayā]|

sukhādyathā sukhaṃ dhyāyetsambuddho'yamanāgataḥ||111||



sarvakāmopabhogaistu ramatha muktito'bhayāt|

mā bhaiṣṭa nāsti vaḥ pāpaṃ samayo duratikramaḥ||112||



mantrasaṃskṛtakāṣṭhādi devatvamadhigacchati|

kiṃ punaḥ jñānavān kāyaḥ kaṣṭaṃ mohaviceṣṭitam||113||



prākṛtatvamahaṅkāraṃ parityajya samāhitaḥ|

prajñopāyavidhānena kriyāmimāṃ samācaret||114||



paṅkajātaṃ yathā padmaṃ paṅkadoṣairna lipyate|

vikalpavāsanādoṣaistathā yogī na lipyate||115||



[vikalpo vimbasaṅkāśo dṛṣṭidoṣairna lipyate|

anbhasā lipyate naiva yadvadudakacandramāḥ]||116||



anādivāsanāpaṅkairviliptaṃ cittaratnakam|

prajñopāyajalenaiva [kṣālitaṃ samprakāśate]||117||



svādhidevatayogasya sthiracittasya dhīmataḥ|

muktaḥ kudṛṣṭimeghaiśca bhāsate cittabhāskaraḥ||118||



[prajñālakṣmaparicchede bhūtārthasya viniścayāt|

dharmadhāturupādeyo'vidyāvyatyayavarjanāt||119||



prajñāmudgaravidhvaste] sahasā kalpanāghaṭe|

prakṛtyā nirmalaḥ svaccho jñānadīpaḥ prakāśate||120||



suprasiddhāni bhūtāni kṣityagnijalavāyavaḥ|

kriyante hyanyathā vijñairmantrasāmarthyayogataḥ||121||



sarvavādaṃ parityajya mantravādaṃ samācaret|

yasya mantrasya sāmarthyātsaukhyabhāvo'pi sidhyati||122||



triratnaṃ na parityājyaṃ bodhicittaṃ tathā guruḥ|

na vadhyāḥ prāṇinaḥ ke'pi samayānyapyadhiṣṭhayet||123||



madhu raktaṃ sakarpūraṃ raktacandanayojitam|

munivajrodakaṃ caiva pañcaitānyapyadhiṣṭhayet||124||



anyaiśca samayairdivyaiścittasyotkarṣakārakaiḥ|

mārutakṣobhaśāntyarthaṃ prīṇayeccittavajrakam||125||



[nāśucibhāva āśaṅkyo'vikalpyayogalīlayā|

samāyuktena cittena mantrī sarvaṃ samācaret]||126||



makṣikāpadamātreṇa viṣeṇāpyabhibhūyate|

aṇumātrā ghṛṇā śaṅkā mṛtyukaṣṭena saṃyutā||127||



suyuddhaṃ vācaredvijñaḥ supalāyanameva vā|

āntarālikabhāvastu vyartho vai patanaṃ bhavet||128||



gurorājñāñca mudrāñca chāyāmapi na laṅghayet|

guṇāstasya paraṃ grāhyā doṣā naiva kadācana||129||



ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ|

svayaṃ vajradharo rājā sākṣādrūpeṇa saṃsthitaḥ||130||



yathodakamaṇiḥ śuddhaḥ kaluṣodakaśodhakaḥ|

śraddhāmaṇistathā proktaścittaratnaviśodhakaḥ||131||



śraddhāvānmuhyate ko'pi prajñācakṣurvivarjitaḥ|

utpādayedataḥ prajñāmāgamādhigamātmikām||132||



śrāddho bahuśrutaḥ prājñaḥ prakṛtyā karuṇātmakaḥ|

jagadduḥkhavināśāya sukhopāyaṃ sa vindati||133||



cittaviśuddhimādhāya yanmayopārjitaṃ sukham|

cittaviśuddhimādhāya tenāstu sukhito janaḥ||134||



|| kṛtiriyamāryadevapādānāmiti||